Vaktuṁ guṇān guṇasamudra! Śaśāṅkakāntān
Kastē kṣamaḥ suraguru – pratimōpi bud’dhayā ?
Kalpāntakāla – pavanōd’dhata – nakracakraṁ
Kō vā tarītumalamambunidhiṁ bhujābhyām ? ||4||
Bhaktamar Stotra – Shloka 4
Bhaktamar Stotra – Shloka 3
Bud’dhyā vināpi vibudhārcita – pādapīṭha!
Stōtuṁ samudyata – mati – rvigatatrapōham |
Bālaṁ vihāya jala – sansthitamindubimba
Man’yaḥ ka icchati janaḥ sahasā grahītum ||3||
Bhaktamar Stotra – A Divine Composition
Bhaktamar Stotra is a divine and miraculously effective Panegyric. The devoted author, Acharya Mantunga Suriji experiences close proximity with the divine goal. The flow and force of this incessant stream of devotion is for the first Tirthankara Adinath. Each and every word of Bhaktamar Stotra reveals his enlightening devotion and infinite faith in the Lord. Continue reading “Bhaktamar Stotra – A Divine Composition” »
Bhaktamar Stotra – Shloka 5
Sōhaṁ tathāpi tava bhaktivaśānmunīśa
Kartuṁ stavaṁ vigataśaktirapi pravr̥ttaḥ |
Prītyātmavīryamavicārya mr̥gō mr̥gēndraṁ
Nābhyēti kiṁ nijaśiśōḥ paripālanārtham? ||5||