1 0 Archive | Audio RSS feed for this section
post icon

Bhagwan Parshvanath – Mora Pasji Ho Lal

Listen to Bhagwan Parshvanath – Mora Pasji Ho Lal

Śrī pārśvanātha jina stavana
(Rāga: Rātā jēvā phulaḍānē)
Read the lyrics

Leave a Comment
post icon

Tārō mōhē svāmī

Listen to Tārō mōhē svāmī

Shri Abhinandan Jina Stavan
Rāga: Bāgēś‍carī
Continue reading “Tārō mōhē svāmī” »

Leave a Comment
post icon
post icon

Kyārē munē milaśyē

Listen to Kyārē munē milaśyē

Kyārē munē milaśyē
māharō santa sanēhī?
Kyārē munē milaśyē
māharō santa sanēhī?
Santa sanēhī surījana
pākhē rākhē na dhīraja dēhī.

…Kyārē.1

Read the lyrics

Leave a Comment
post icon

Mūlaḍō thōḍō bhā’ī vyājaḍō ghaṇōrē

Listen to Mūlaḍō thōḍō bhā’ī vyājaḍō ghaṇōrē

Rātaḍī ramīnē ahiyānthī āviyā. Ē dēśī.
Mūlaḍō thōḍō bhā’ī vyājaḍō ghaṇōrē,
kēma karī dīdhōrē jāya?
Talapada pūn̄jī mēṁ āpī saghalīrē,
tōhē vyāja pūruṁ navi thāya.

…Mūlaḍō.1

Read the lyrics

Leave a Comment
post icon

Avadhū! Kyā māguṁ gunahīnā

Listen to Avadhū! Kyā māguṁ gunahīnā

Avadhū! Kyā māguṁ gunahīnā?
Vē gunaganana pravīnā,
Avadhū! Kyā māguṁ gunahīnā?
Gāya na jānuṁ bajāya
na jānuṁ na jānuṁ surabhēvā,
Rījha na jānuṁ rījhāya
na jānuṁ na jānuṁ padasēvā.

…Kyā.1

Read the lyrics

Leave a Comment
post icon
post icon

Ek muja vinatī nisuṇōza

Listen to Ek muja vinatī nisuṇōza

Śrī Munisuvrat Svāmī Jina Stavana

Munisuvrat jinarāya,
ēka muja vinatī nisuṇōza
Ātamatattva kyuṁ jāṇuṁ jagadguru,
ēha vicāra muja kahīyō;
Ātamatattva jāṇyā viṇa niramala,
cittasamādhi navi lahiyō.

…Mu.1

Read the lyrics

Leave a Comment
post icon

Dharma jinēsara gā’uṁ raṅgaśuṁ

Listen to Dharma jinēsara gā’uṁ raṅgaśuṁ

Śrī Dharmanātha Jina Stavana

Dharma jinēsara gā’uṁ raṅgaśuṁ,
bhaṅga na paḍaśō hō prīta jinēśvara;
Dujō mana mandira āṇuṁ nahīṁ,
ē ama kuḷavaṭa rīta.

…Ji. Dha..1

Read the lyrics

Leave a Comment
post icon

Cōtrīśa atiśayavanta

Listen to Cōtrīśa atiśayavanta

Bhāva: Dāna dharma…Nā badhāja mukhya prakāranī samajaṇa

Cōtrīśa atiśayavanta,
samavasaṇē bēsī hō jagaguru;
Upadēśē arihanta,
dānataṇā guṇa hō pahēlē sukhakarū.

….1

Read the lyrics

Leave a Comment
Page 1 of 712345...Last »